Simply the Thoughts

Thoughts convert to Speech and Action slowly... SAI RAM

Thursday, January 11, 2018

NGDCs.. BhagVatha Mahathmyam .. A Gloskrutham Gharana Interpretation - Episode - 4 ..


Bhagavatha Mahathmyam - Episode - 4 ..

कुमारा ऊचुः कथं ब्रह्मन् दीनमुखः कुतश्चिन्तातुरो भवान् । त्वरितं गम्यते कुत्र कुतश्चागमनं तव॥२६॥

NGDCs .. Sanakadi Munies ( Sanakan, Sanandan, Sanathan and SanathKumaran) asks Why Narad seem thoughtful and why he has come there..

इदानीं शून्यचित्तोऽसि गतवित्तो यथा जनः । तवेदं मुक्तसंगस्य नोचितं वद कारणम्॥२७॥

NGDCs .. Sankadies ask Narad to tell the reason if there is something wrong ..

नारद उवाच अहं तु पृथिवीं यातो ज्ञात्वा सर्वोत्तमामिति । पुष्करं च प्रयागं च काशीं गोदावरीं तथा॥२८॥

हरिक्षेत्रं कुरुक्षेत्रं श्रीरंगं सेतुबन्धनम् । एवमादिषु तीर्थेषु भ्रममाण इतस्ततः॥२९॥

नापश्यं कुत्रचिच्छर्म मनःसन्तोषकारकम् । कलिनाधर्ममित्रेण धरेयं बाधिताधुना॥३०॥

सत्यं नास्ति तपः शौचं दया दानं न विद्यते । उदरम्भरिणो जीवा वराकाः कूटभाषिणः॥३१॥

मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः । पाखण्डनिरताः सन्तो विरक्ताः सपरिग्रहाः॥३२॥

तरुणीप्रभुता गेहे श्यालको बुद्धिदायकः । कन्याविक्रयिणो लोभाद्दम्पतीनां च कल्कनम्॥३३॥

आश्रमा यवनै रुद्धास्तीर्थानि सरितस्तथा । देवतायतनान्यत्र दुष्टैर्नष्टानि भूरिशः॥३४॥

न योगी नैव सिद्धो वा न ज्ञानी सत्क्रियो नरः । कलिदावानलेनाद्य साधनं भस्मतां गतम्॥३५॥

अट्टशूला जनपदाः शिवशूला द्विजातयः । कामिन्यः केशशूलिन्यः सम्भवन्ति कलाविह॥३६॥

एवं पश्यन् कलेर्दोषान् पर्यटन्नवनीमहम् । यामुनं तटमापन्नो यत्र लीला हरेरभूत्॥३७॥

तत्राश्चर्यं मया दृष्टं श्रूयतां तन्मुनीश्वराः । एका तु तरुणी तत्र निषण्णा खिन्नमानसा॥३८॥

वृद्धौ द्वौ पतितौ पार्श्वे निःश्वसन्तावचेतनौ । शुश्रूषन्ती प्रबोधन्ती रुदती च तयोः पुरः॥३९॥

दश दिक्षु निरीक्षन्ती रक्षितारं निजं वपुः । वीज्यमाना शतस्त्रीभिर्बोध्यमाना मुहुर्मुहुः॥४०॥

NGDCs .. Narad while doing a tour of the Earth in Kali Age saw an interesting and wonder provoking sight that probably became the cause of his current thoughtful and grief struck seeming situation .. wherein he saw a Young Beautiful Lady (Tharuni) lamenting with a grief struck face that hurts mind for (Dwau) Oldies ..

दृष्ट्वा दूराद्गतः सोऽहं कौतुकेन तदन्तिकम् । मां दृष्ट्वा चोत्थिता बाला विह्वला चाब्रवीद्वचः॥४१॥

NGDCs .. Narad who might have got hurt in mind, at seeing such a sight, ehen asks her why, She starts to answer with some Vihwalatha, probably also meaning trepidition ..

Thoughtful it seemed the myriad ways of its interpretations in Multiple levels .. 🤔🙏 ..

https://plus.google.com/+JayakrishnanElayitam/posts/6nzm9wiMXhB

NB:-

Now Don't tell me it is a kind of Usual Beggar's technology to invoke "Anuthapam", compassion etc  for them to get things done from others and also don't tell me Narad used the same technology as used by that beautiful and young woman to get the attention of Sanakadi Munies to be younger more drinking the words / sounds of the Pious Sankadi Rishies  .. Hmmmmmmmmmmmmmmmmmmmmm .. 🤔😳🙏🏃🏻‍♂🏃🏻‍♂🏃🏻‍♂🏃🏻‍♂🏃🏻‍♂🏃🏻‍♂🏃🏻‍♂ ..


https://plus.google.com/+JayakrishnanElayitam/posts/gTb2PHKtwqF?_utm_source=1-2-2

2 Comments:

At July 29, 2018 at 6:37 PM , Blogger Unknown said...

0728jejeUn contact plus asics nimbus femme soldes propre a également été mis en lumière dans cette nouvelle conception avec la chambre à semelle nike air max thea premium beige braun variable Variable - plus plate sur les clubs de golf plus longs pour nike air max 1 essential homme blanc des mensonges plus serrés et plus grande sur de plus grands lofts asics gel lyte v femme kaki - pour guider le club par impact sans perturbation du asics gel lyte noir femme pas cher gazon. L'étude et le traitement de votre oeil a une pléthore de domaines particuliers à se spécialiser. nike air max 1 homme noir

 
At June 20, 2020 at 6:24 AM , Blogger yanmaneee said...

supreme clothing
yeezy shoes
air max 90
calvin klein outlet
kd 12
yeezy 500
hermes birkin
yeezys
lebron james shoes
yeezy boost

 

Post a Comment

Subscribe to Post Comments [Atom]

<< Home